B 378-2(1) Vāstuśāstra

Manuscript culture infobox

Filmed in: B 378/2
Title: Tripurasārasamuccaya
Dimensions: 26.4 x 8.3 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7083
Remarks:

Reel No. B 378-2(4)


Inventory No.: 78496 MTM

Title: Vāstuśāstra

Remarks:

Author:

Subject: Vāstu

Language: Sanskrit

Text Features:

Reference:

Acknowledgement:

Manuscript Details

Script: Newari

Material: Thyāsaphu

State: incomplete

Size: . 17.4 x 9.5 cm

Binding Hole(s) :

Folios: 117

Lines per Folio: 8

Foliation: figures in middle right-hand margin of the verso

Illustrations:

Scribe:

Date of Copying:

Place of Copying:

King:

Donor:

Owner/Deliverer:

Place of Deposit: NAK

Accession No. : 5/7083


Manuscript Features

On the folios of 1v–18v holds the text of Vāstuśāstra. exp. 19b–21t holds the text of Gurubhujaṅgaprayātastotra. exp. 21b–26t holds the text of the Devyā daṇḍaka(stotra). exp. 26b – holds the text of tripurāsārasamuccayavyākhyā by Nāga Bhaṭṭa.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇśāya namaḥ ||


atha viśvambharavāstuśāstrāt ||


satyalokādhipā(!) deva brahmā vai caturānanaḥ |


ādya(!) kṛtayuge(!)syādau niviṣṭaḥ kama(lā)sane |


sṛṣṭvā prajāpatiḥ pūrvaṃ devān daityāṃś ca rākṣaṣān |


svamukhād brāhmaṇān jajñe kṣatriyān vā kṣatas(!) tathā |


urūdvayāt tataḥ jajñe vaiśyān śūdrāṃś ca pādataḥ |


āhūya viśvakarmāṇaṃ brahmā kamalasaṃbhavaḥ |


āgatya viśvakarmā vai namaś cakre svayaṃbhuvau |


ahaṃ asyāgato brahman brūhi kiṃ karavāṇi te || ||


brahmovāca || (fol. 1v1–5) (exp. 2)


End

maṇikāṃśyaghaṭasvarṇalohaṃ(!)syandanakārakāḥ |


siṃho rasau ṣivo nili karttā kiṃśuka śolkikau |(!)


pāṃśulaḥ karmacāṇḍālo rāmiko bandhulas tathā |


kukkuṭaś cātha lācālaḥ svapākoṣṭādaśaḥ smṛtaḥ ||


ityaṣṭādaśabhiḥ khyātaḥ samūho lokaviśrutaḥ |


mālākāla(!)saṃvarasya sātmalo mohakas tathā |


tālavāraḥ pulkasaś ca svapākaḥ saptamaḥvrajāḥ ||


sapta samūhāḥ || rajakavyādha lailūṣa venūcarmopajīvinaḥ |


ete pañca samūheṣu madhyamāḥ parikīrttitāḥ ||


iti madhyamātrāṃ (fol. 18v4–8) (exp. 19)


=== Colophon ===x


Microfilm Details

Reel No. : B 378/2_001

Date of Filming: 09-12-1972

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS\RA

Date 01-08-2011

Bibliography