B 378-2(1) Vāstuśāstra
Manuscript culture infobox
Filmed in: B 378/2
Title: Tripurasārasamuccaya
Dimensions: 26.4 x 8.3 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7083
Remarks:
Reel No. B 378-2(4)
Inventory No.: 78496 MTM
Title: Vāstuśāstra
Remarks:
Author:
Subject: Vāstu
Language: Sanskrit
Text Features:
Reference:
Acknowledgement:
Manuscript Details
Script: Newari
Material: Thyāsaphu
State: incomplete
Size: . 17.4 x 9.5 cm
Binding Hole(s) :
Folios: 117
Lines per Folio: 8
Foliation: figures in middle right-hand margin of the verso
Illustrations:
Scribe:
Date of Copying:
Place of Copying:
King:
Donor:
Owner/Deliverer:
Place of Deposit: NAK
Accession No. : 5/7083
Manuscript Features
On the folios of 1v–18v holds the text of Vāstuśāstra. exp. 19b–21t holds the text of Gurubhujaṅgaprayātastotra. exp. 21b–26t holds the text of the Devyā daṇḍaka(stotra). exp. 26b – holds the text of tripurāsārasamuccayavyākhyā by Nāga Bhaṭṭa.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇśāya namaḥ ||
atha viśvambharavāstuśāstrāt ||
satyalokādhipā(!) deva brahmā vai caturānanaḥ |
ādya(!) kṛtayuge(!)syādau niviṣṭaḥ kama(lā)sane |
sṛṣṭvā prajāpatiḥ pūrvaṃ devān daityāṃś ca rākṣaṣān |
svamukhād brāhmaṇān jajñe kṣatriyān vā kṣatas(!) tathā |
urūdvayāt tataḥ jajñe vaiśyān śūdrāṃś ca pādataḥ |
āhūya viśvakarmāṇaṃ brahmā kamalasaṃbhavaḥ |
āgatya viśvakarmā vai namaś cakre svayaṃbhuvau |
ahaṃ asyāgato brahman brūhi kiṃ karavāṇi te || ||
brahmovāca || (fol. 1v1–5) (exp. 2)
End
maṇikāṃśyaghaṭasvarṇalohaṃ(!)syandanakārakāḥ |
siṃho rasau ṣivo nili karttā kiṃśuka śolkikau |(!)
pāṃśulaḥ karmacāṇḍālo rāmiko bandhulas tathā |
kukkuṭaś cātha lācālaḥ svapākoṣṭādaśaḥ smṛtaḥ ||
ityaṣṭādaśabhiḥ khyātaḥ samūho lokaviśrutaḥ |
mālākāla(!)saṃvarasya sātmalo mohakas tathā |
tālavāraḥ pulkasaś ca svapākaḥ saptamaḥvrajāḥ ||
sapta samūhāḥ || rajakavyādha lailūṣa venūcarmopajīvinaḥ |
ete pañca samūheṣu madhyamāḥ parikīrttitāḥ ||
iti madhyamātrāṃ (fol. 18v4–8) (exp. 19)
=== Colophon ===x
Microfilm Details
Reel No. : B 378/2_001
Date of Filming: 09-12-1972
Exposures 119
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS\RA
Date 01-08-2011
Bibliography